by xteng | Hindu philosophy, Karma, Shrimad Bhagwat Gita
Shrimad Bhagwat Gita : : 2.20 न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || 20|| na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śhāśhvato ’yaṁ purāṇo na hanyate hanyamāne...
by xteng | Faith, Heritage, Hindu philosophy, Hinduism, Karma, Shrimad Bhagwat Gita
Shrimad Bhagwat Gita : : 2.14 मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: |आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || 14|| mātrā-sparśhās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥāgamāpāyino ’nityās tans-titikṣhasva bhārata mātrā-sparśhāḥ—contact of the senses with the...
by xteng | Heritage, Hindu philosophy, Hinduism, Karma, Motivational, Shrimad Bhagwat Gita
Shrimad Bhagwat Gita : : 2.13 देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || 13|| dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati dehinaḥ—of the embodied; asmin—in...
by xteng | Heritage, Hindu philosophy, Hinduism, Karma, Motivational, Shrimad Bhagwat Gita
Shrimad Bhagwat Gita : : 2.12 na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na chaiva na bhaviṣhyāmaḥ sarve vayamataḥ param na—never; tu—however; eva—certainly; aham—I; jātu—at any...
by xteng | Shrimad Bhagwat Gita
Shrimad Bhagwat Gita : : 2.7 kārpaṇya-doṣhopahata-svabhāvaḥpṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥyach-chhreyaḥ syānniśhchitaṁ brūhi tanmeśhiṣhyaste ’haṁ śhādhi māṁ tvāṁ prapannam kārpaṇya-doṣha—the flaw of cowardice; upahata—besieged; sva-bhāvaḥ—nature; pṛichchhāmi—I...
by xteng | Heritage, Hindu philosophy, Hinduism, Motivational, Shrimad Bhagwat Gita
Shrimad Bhagwat Gita : : 2.11 śhrī bhagavān uvācha aśhochyān-anvaśhochas-tvaṁ prajñā-vādānśh cha bhāṣhase gatāsūn-agatāsūnśh-cha nānuśhochanti paṇḍitāḥ śhrī-bhagavān uvācha—the Supreme Lord said; aśhochyān—not worthy of grief; anvaśhochaḥ—are...