trustworthy personal statement editing service

Shrimad Bhagwat Gita : : 2.20

Shrimad Bhagwat Gita : : 2.20 न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || 20|| na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śhāśhvato ’yaṁ purāṇo na hanyate hanyamāne...

Shrimad Bhagwat Gita : : 2.14

Shrimad Bhagwat Gita : : 2.14 मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: |आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || 14|| mātrā-sparśhās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥāgamāpāyino ’nityās tans-titikṣhasva bhārata mātrā-sparśhāḥ—contact of the senses with the...

Shrimad Bhagwat Gita : : 2.13

Shrimad Bhagwat Gita : : 2.13 देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || 13|| dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati dehinaḥ—of the embodied; asmin—in...