by xteng | Hindu philosophy, Karma, Shrimad Bhagwat Gita
Shrimad Bhagwat Gita : : 2.20 न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || 20|| na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śhāśhvato ’yaṁ purāṇo na hanyate hanyamāne...
by xteng | Faith, Heritage, Hindu philosophy, Hinduism, Karma, Shrimad Bhagwat Gita
Shrimad Bhagwat Gita : : 2.14 मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: |आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || 14|| mātrā-sparśhās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥāgamāpāyino ’nityās tans-titikṣhasva bhārata mātrā-sparśhāḥ—contact of the senses with the...
by xteng | Heritage, Hindu philosophy, Hinduism, Karma, Motivational, Shrimad Bhagwat Gita
Shrimad Bhagwat Gita : : 2.13 देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || 13|| dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati dehinaḥ—of the embodied; asmin—in...
by xteng | Faith, Ganga, Heritage, Hindu philosophy, Hinduism, Karma, Varanasi
Raja Harishchandra Ghat Varanasi, earlier known as Benares, is one of the holiest cities of India and is identified by its numerous temples and ghats. Kashi, as it is traditionally called, is highly revered by Hindus and Jains. The famous ghats of Varanasi are set on...
by xteng | Heritage, Hindu philosophy, Hinduism, Karma, Motivational, Shrimad Bhagwat Gita
Shrimad Bhagwat Gita : : 2.12 na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na chaiva na bhaviṣhyāmaḥ sarve vayamataḥ param na—never; tu—however; eva—certainly; aham—I; jātu—at any...